A 424-5 Rājamārtaṇḍa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/5
Title: Rājamārtaṇḍa
Dimensions: 26.8 x 8 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/732
Remarks:


Reel No. A 424-5 Inventory No. 44063

Title Rājamārttaṇḍa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 10.5 cm

Folios 29

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hadn margin undr the marginal title rā.mā and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/732

Manuscript Features

On the exposure 2two is written || rājamārtaṇḍa ||

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||

|| namaḥ śrīsūryāyaḥ (!) || ||

ya[c] chāstraṃ savitā cakāra vipulaskaṃdhastribhir jyotiṣaṃ

tasyo(2)chittibhayāt punaḥ kaliyuge saṃsṛtya yo bhūtalaṃ ||

bhūyaḥ svalpataraṃ varāhamihiravyājena sarva (!) vyavād (!)

itthaṃ yaṃ pravadaṃ(3)ti yorakuśalās (!) tasmai namo bhāsvate || 1 ||

pūrvācāryamatebhyo

yachreṣṭhaṃ laghusphuṭaṃ bījaṃ

tad buddhidaṃ śubhakaram

aharamyam a(4)bhyudyato vaktum || 2 || (fol. 1v1–4)

End

ekādhipatye py ubhayoḥ suhṛtve

rāśer vaśitve ca bhaved vivāhaḥ ||

dvipaṃ ca ṣad rāśigate pi yoge

(8) tārādvayaṃ cen na virodham eti || 111 ||

mitrādiyoge pi ṣaḍ aṣṭakādau

tārāviyat pratyari nai dhanākhyā ||

varjyā vivāhādiṣu kīrttitāṃ ca

(9) prītiḥ parājanmasu tārakāsu || 112 ||

bhuja2 nava9 daśa10 ekādaśa11 nāge8ndra14 namendra ||23 radhi(bhe)ṣu (!) ||

nakṣatreṣu ca tārā (10) bhavaṃti ca parasparaṃ śuddhāḥ || 113 ||

gokanyāmakarenṛyug ghaṭapaṭaiḥ kīṭābjamīnair api

syāt siṃhājadhanurddharair navasutair anyānya- (fol. 29v7–10)

«Sub-colophon:»

iti vratabaṃdhapaṭa(3)laḥ ||(fol. 23v2–3)

Microfilm Details

Reel No. A 424/5

Date of Filming 27-09-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 12-06-2006

Bibliography