A 424-5 Rājamārtaṇḍa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/5
Title: Rājamārtaṇḍa
Dimensions: 26.8 x 8 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/732
Remarks:
Reel No. A 424-5 Inventory No. 44063
Title Rājamārttaṇḍa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 10.5 cm
Folios 29
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hadn margin undr the marginal title rā.mā and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/732
Manuscript Features
On the exposure 2two is written || rājamārtaṇḍa ||
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ ||
|| namaḥ śrīsūryāyaḥ (!) || ||
ya[c] chāstraṃ savitā cakāra vipulaskaṃdhastribhir jyotiṣaṃ
tasyo(2)chittibhayāt punaḥ kaliyuge saṃsṛtya yo bhūtalaṃ ||
bhūyaḥ svalpataraṃ varāhamihiravyājena sarva (!) vyavād (!)
itthaṃ yaṃ pravadaṃ(3)ti yorakuśalās (!) tasmai namo bhāsvate || 1 ||
pūrvācāryamatebhyo
yachreṣṭhaṃ laghusphuṭaṃ bījaṃ
tad buddhidaṃ śubhakaram
aharamyam a(4)bhyudyato vaktum || 2 || (fol. 1v1–4)
End
ekādhipatye py ubhayoḥ suhṛtve
rāśer vaśitve ca bhaved vivāhaḥ ||
dvipaṃ ca ṣad rāśigate pi yoge
(8) tārādvayaṃ cen na virodham eti || 111 ||
mitrādiyoge pi ṣaḍ aṣṭakādau
tārāviyat pratyari nai dhanākhyā ||
varjyā vivāhādiṣu kīrttitāṃ ca
(9) prītiḥ parājanmasu tārakāsu || 112 ||
bhuja2 nava9 daśa10 ekādaśa11 nāge8ndra14 namendra ||23 radhi(bhe)ṣu (!) ||
nakṣatreṣu ca tārā (10) bhavaṃti ca parasparaṃ śuddhāḥ || 113 ||
gokanyāmakarenṛyug ghaṭapaṭaiḥ kīṭābjamīnair api
syāt siṃhājadhanurddharair navasutair anyānya- (fol. 29v7–10)
«Sub-colophon:»
iti vratabaṃdhapaṭa(3)laḥ ||(fol. 23v2–3)
Microfilm Details
Reel No. A 424/5
Date of Filming 27-09-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 12-06-2006
Bibliography